Pr 1.1
Sudinna Bhāṇavāra
{Résumé}
— Section à propos de Sudinna —

Sudinna, par ignorance et sous la pression de sa famille, commet une grave erreur, qui sera l'occasion pour le Bouddha de donner la première version de la première règle Pārājika.



Pāḷi



Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma atthi. Tattha sudinno nāma kalandaputto seṭṭhiputto hoti. Atha kho sudinno kalandaputto sambahulehi sahāyakehi saddhiṃ vesāliṃ agamāsi kenacideva karaṇīyena. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. Addasa kho sudinno kalandaputto bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi: ‘Yaṃnūnāhampi dhammaṃ suṇeyya’ nti. Atha kho sudinno kalandaputto yena sā parisā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosi: ‘Yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’ nti. Atha kho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca:

— Yathā yathāhaṃ, bhante bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ, bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ bhagavā ti.

— Anuññātosi pana tvaṃ, suddinna, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā ti?

— Na kho ahaṃ, bhante anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā ti.

— Na kho, sudinna, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī ti.

— Sohaṃ, bhante tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti.

Résumé



Dans le village de Kalandaka, près de Vésāli, il y a un jeune homme du nom de Sudinna, le fils d'un grand marchand. Il se rend à Vésāli avec ses amis pour quelque affaire et là il voit le Bouddha en train de délivrer un discours. Il s'approche et écoute. Il se met à penser qu'il ferait mieux de quitter la vie de foyer et de devenir bhikkhu. A la fin du discours, il attend que tout le monde s'en aille et il va voir le Bouddha pour lui faire part de sa décision. Le Bouddha lui demande s'il a l'accord de ses parents, et Sudinna répond que non. Le Bouddha lui répond qu'il ne peut pas devenir bhikkhu sans leur accord. Sudinna déclare qu'il fera ce qu'il faudra pour l'obtenir.{1}

Atha kho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena kalandagāmo yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca:

— Ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā ti. Evaṃ vutte sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ:

— Tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti.

Dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca:

— Ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā ti.

Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ:

— Tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti!

Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca:

— Ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā ti.

Tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ:

— Tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti!

Sudinna va voir ses parents et leur demande la permission, mais ses parents refusent. Il demande une seconde, puis une troisième fois, mais ils refusent toujours.

Atha kho sudinno kalandaputto:

— Na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā ti, tattheva anantarahitāya bhūmiyā nipajji:

— Idheva me maraṇaṃ bhavissati pabbajjā vāti.

Atha kho sudinno kalandaputto ekampi bhattaṃ na bhuñji, dvepi bhattāni na bhuñji, tīṇipi bhattāni na bhuñji, cattāripi bhattāni na bhuñji, pañcapi bhattāni na bhuñji, chapi bhattāni na bhuñji, sattapi bhattāni na bhuñji. Atha kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ:

— Tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya? Uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā ti.

Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ:

— Tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya? Uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā ti.

Dutiyampi kho sudinno kalandaputto tuṇhī ahosi. Tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ:

— Tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya! Uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā ti.

Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

Sudinna se couche par terre et déclare qu'il quittera la vie de foyer ou mourra là-même. Il refuse de manger, jusqu'à sept repas d'affilée. Alors ses parents viennent le voir et tentent par trois fois de le faire abandonner, mais Sudinna reste silencieux.

Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu; upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ:

— Tvaṃ khosi, samma sudinna, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, samma sudinna, kiñci dukkhassa jānāsi. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajāya! Uṭṭhehi, samma sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti.

Evaṃ vutte, sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ:

— Tvaṃ khosi, samma sudinna, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, samma sudinna, kiñci dukkhassa jānāsi. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajāya! Uṭṭhehi, samma sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti.

Dutiyampi kho sudinno kalandaputto tuṇhī ahosi. Tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ:

— Tvaṃ khosi, samma sudinna, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, samma sudinna, kiñci dukkhassa jānāsi. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajāya! Uṭṭhehi, samma sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti.

Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

Les amis de Sudinna tentent également par trois fois de le convaincre, sans succès.

Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro tenupasaṅkamiṃsu; upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro etadavocuṃ:

— Ammatātā, eso sudinno anantarahitāya bhūmiyā nipanno: ‘idheva me maraṇaṃ bhavissati pabbajjā vā’ti. Sace tumhe sudinnaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva maraṇaṃ āgamissati. Sace pana tumhe sudinnaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace sudinno nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa aññā gati bhavissati, idheva paccāgamissati. Anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā ti.

— Anujānāma, tātā, sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā ti.

Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu; upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ:

— Uṭṭhehi, samma sudinna, anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā ti.

Les amis de Sudinna vont voir ses parent et lui disent qu'il va vraiment mourir là s'ils continuent à refuser. S'il devient bhikkhu, ils auront toujours une chance de le revoir, et si la vie de bhikkhu ne lui plaît pas, il reviendra à la maison. Les parents sont convaincus et acceptent. Les amis de Sudinna vont lui annoncer la nouvelle.

Atha kho sudinno kalandaputto: ‘Anuññātomhi kira mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā ti, haṭṭho udaggo pāṇinā gattāni paripuñchanto vuṭṭhāsi. Atha kho sudinno kalandaputto katipāhaṃ balaṃ gāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisanno kho sudinno kalandaputto bhagavantaṃ etadavoca:

— Anuññāto ahaṃ, bhante mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbājetu maṃ bhagavā ti.

Alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno ca panāyasmā sudinno evarūpe dhutaguṇe samādāya vattati, āraññiko hoti piṇḍapātiko paṃsukūliko sapadānacāriko, aññataraṃ vajjigāmaṃ upanissāya viharati.

Sudinna retourne voir le Bouddha et se fait ordonner bhikkhu. Il demeure dans la forêt, il mendie sa nourriture, il porte des robes faites de chiffons récupérés dans des poubelles, il mendie continuellement sa nourriture d'une maison à l'autre.{2} Il demeure près d'un village des Vajjis.

Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Atha kho āyasmato sudinnassa etadahosi: ‘‘Etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Bahū kho pana me vesāliyaṃ ñātī aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā. Yaṃnūnāhaṃ ñātī upanissāya vihareyyaṃ! Ñātī maṃ nissāya dānāni dassanti puññāni karissanti, bhikkhū ca lābhaṃ lacchanti, ahañca piṇḍakena na kilamissāmī ti. Atha kho āyasmā sudinno senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena pakkāmi. Anupubbena yena vesālī tadavasari. Tatra sudaṃ āyasmā sudinno vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Assosuṃ kho āyasmato sudinnassa ñātakā: ‘‘sudinno kira kalandaputto vesāliṃ anuppatto ti. Te āyasmato sudinnassa saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsu. Atha kho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kalandagāmaṃ piṇḍāya pāvisi. Kalandagāme sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ tenupasaṅkami.

Un jour, il y a une famine dans le pays Vajji, et Sudinna a du mal à obtenir des aumônes. Il décide donc de retourner à Vésāli, car ses relations y sont des gens riches qui pourront le sustenter facilement, lui et ses compagnons bhikkhus. Il s'installe dans la grande forêt, au hall au toit incliné. Le bruit court dans Vésāli qu'il est de retour. Ses relations viennent offrir de grandes quantités de nourriture, qu'il passe à ses compagnons bhikkhus. Il va à Kandaraka pour y mendier, et se rend à la maison de son père.

Tena kho pana samayena āyasmato sudinnassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. Atha kho āyasmā sudinno taṃ ñātidāsiṃ etadavoca:

— Sace taṃ, bhagini, chaḍḍanīyadhammaṃ, idha me patte ākirā ti. Atha kho āyasmato sudinnassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato sudinnassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi. Atha kho āyasmato sudinnassa ñātidāsī yenāyasmato sudinnassa mātā tenupasaṅkami; upasaṅkamitvā āyasmato sudinnassa mātaraṃ etadavoca:

— Yaggheyye, jāneyyāsi, ayyaputto sudinno anuppatto ti.

— Sace, je, tvaṃ saccaṃ bhaṇasi, adāsiṃ taṃ karomī ti.

Il voit l'esclave de la maison sur le point de jeter le gruau d'orge de la veille et il lui demande de le lui offrir. L'esclave le reconnaît et prévient sa mère.

Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ nissāya paribhuñjati. Pitāpi kho āyasmato sudinnassa kammantā āgacchanto addasa āyasmantaṃ sudinnaṃ taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ nissāya paribhuñjantaṃ. Disvāna yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca:

— Atthi nāma, tāta sudinna, ābhidosikaṃ kummāsaṃ paribhuñjissasi! Nanu nāma, tāta sudinna, sakaṃ gehaṃ gantabba nti?

— Agamimha kho te gahapati, gehaṃ. Tatoyaṃ ābhidosiko kummāso ti.

Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa bāhāyaṃ gahetvā āyasmantaṃ sudinnaṃ etadavoca:

— Ehi, tāta sudinna, gharaṃ gamissāmā ti.

Atha kho āyasmā sudinno yena sakapitu nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca:

— Bhuñja, tāta sudinnā ti.

— Alaṃ, gahapati, kataṃ me ajja bhattakicca nti.

— Adhivāsehi, tāta sudinna, svātanāya bhatta nti.

Adhivāsesi kho āyasmā sudinno tuṇhībhāvena. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

Le père de Sudinna le voit en train de manger le gruau. Il l'invite à entrer dans la maison, et une fois là il l'invite à manger. Celui-ci déclare que son repas du jour est terminé, alors le père l'invite à revenir le lendemain pour son déjeuner, ce qui est accepté en silence. Sudinna se lève et s'en va.

Atha kho āyasmato sudinnassa mātā tassā rattiyā accayena haritena gomayena pathaviṃ opuñjāpetvā dve puñje kārāpesi: ekaṃ hiraññassa, ekaṃ suvaṇṇassa. Tāva mahantā puñjā ahesuṃ, orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati; pārato ṭhito puriso orato ṭhitaṃ purisaṃ na passati. Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi:

— Tena hi, vadhu, yena alaṅkārena alaṅkatā puttassa me sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarā ti.

— Evaṃ, ayye ti, kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi.

Sa mère fait préparer deux tas de pièces et d'or plus hauts que la taille humaine, elle les fait cacher derrière des écrans et installe un siège juste entre les deux. Elle demande ensuite à son ex-femme de se parer des ornements qu'il aimait bien auparavant.

Atha kho āyasmā sudinno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā te puñje vivarāpetvā āyasmantaṃ sudinnaṃ etadavoca:

— Idaṃ te, tāta sudinna, mātu mattikaṃ itthikāya itthidhanaṃ, aññaṃ pettikaṃ aññaṃ pitāmahaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī ti.

— Tāta, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī ti.

Dutiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca:

— Idaṃ te, tāta sudinna, mātu mattikaṃ itthikāya itthidhanaṃ, aññaṃ pettikaṃ aññaṃ pitāmahaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī ti.

— Tāta, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī ti.

Tatiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca:

— Idaṃ te, tāta sudinna, mātu mattikaṃ itthikāya itthidhanaṃ, aññaṃ pettikaṃ aññaṃ pitāmahaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī ti.

— Vadeyyāma kho taṃ, gahapati, sace tvaṃ nātikaḍḍheyyāsī ti.

— Vadehi, tāta sudinnā ti.

— Tena hi tvaṃ, gahapati, mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya sote opātehi. Taṃ kissa hetu? Yañhi te, gahapati, bhavissati tatonidānaṃ bhayaṃ vā chambhitattaṃ vā lomahaṃso vā ārakkho vā so te na bhavissatī ti.

Evaṃ vutte, āyasmato sudinnassa pitā anattamano ahosi: ‘‘kathañhi nāma putto sudinno evaṃ vakkhatī ti!

Le lendemain, Sudinna se rend à la maison de son père, et s'assoit sur le siège qu'on lui offre. Alors son père entre, il découvre les tas de pièces et d'or et tente de le convaincre d'abandonner la vie de bhikkhu. Sudinna répond qu'il ne peut pas, car il vit la vie pure et il s'y plaît.{3} Le père insiste une seconde, puis une troisième fois, à l'issue de laquelle Sudinna conseille à son père de faire noyer ces tas d'or au milieu du Gange, car ils mèneront à son malheur.

Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi:

— Tena hi, vadhu, tvaṃ piyā ca manāpā ca. Appeva nāma putto sudinno tuyhampi vacanaṃ kareyyā ti!

Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa pādesu gahetvā āyasmantaṃ sudinnaṃ etadavoca:

— Kīdisā nāma tā, ayyaputta, accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasī ti?

— Na kho ahaṃ, bhagini, accharānaṃ hetu brahmacariyaṃ carāmī ti.

Atha kho āyasmato sudinnassa purāṇadutiyikā: ‘Ajjatagge maṃ ayyaputto sudinno bhaginivādena samudācaratī’ ti, tattheva mucchitā papatā.

Le père demande alors à l'ex-femme de faire son possible, et celle-ci, saisissant son pied, lui demande à quoi ressemblent les nymphes célestes pour lesquelles il vit la vie pure. Sudinna répond qu'il ne vit pas la vie pure pour les nymphes célestes, en utilisant le mot 'sœur' pour s'adresser à elle, ce qui provoque son évanouissement.

Atha kho āyasmā sudinno pitaraṃ etadavoca:

— Sace, gahapati, bhojanaṃ dātabbaṃ detha, mā no viheṭhayitthā ti.

— Bhuñja, tāta sudinnā ti.

Atha kho āyasmato sudinnassa mātā ca pitā ca āyasmantaṃ sudinnaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ. Atha kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ bhuttāviṃ onītapattapāṇiṃ etadavoca:

— Idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī ti.

— Amma, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī ti.

Dutiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca:

— Idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī ti.

— Amma, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī ti.

Tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca:

— Idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ [pahūtadhanadhaññaṃ itipāṭho sabbattha natthi, ūno maññe]. Tena hi, tāta sudinna, bījakampi dehi: mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesu nti.

— Etaṃ kho me, amma, sakkā kātu nti.

— Kahaṃ pana, tāta sudinna, etarahi viharasī ti?

— Mahāvane, ammā ti.

Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

Alors Sudinna dit à son père que s'il y a de la nourriture, qu'il l'offre, mais qu'il arrête de l'importuner. Ses parents lui servent donc la nourriture en abondantes quantités.{4} A la fin du repas, sa mère tente encore par deux fois de le convaincre d'abandonner sa vie de bhikkhu, mais comme précédemment, Sudinna répond qu'il n'en est pas capable, car il vit la vie pure et il s'y plaît. La troisième fois, elle lui demande plutôt de fournir une descendance à la famille, afin que les Licchavis ne s'emparent pas de leurs biens, qui sont sans héritier. Sur ce, il répond qu'il lui est possible de faire cela. La mère demande alors où il réside. Ayant répondu qu'il réside dans la grande forêt, il se lève et s'en va.

Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi:

— Tena hi, vadhu, yadā utunī hosi, pupphaṃ te uppannaṃ hoti, atha me āroceyyāsī ti.

— Evaṃ ayye ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. Atha kho āyasmato sudinnassa purāṇadutiyikā nacirasseva utunī ahosi, pupphaṃsā uppajji. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātaraṃ etadavoca:

— Utunīmhi, ayye, pupphaṃ me uppanna nti.

— Tena hi, vadhu, yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarā ti.

— Evaṃ ayye ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ ādāya yena mahāvanaṃ yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca:

— Idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī ti.

— Amma, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī ti.

Dutiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca:

— Idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī ti.

— Amma, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī ti.

Tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca:

— Idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Tena hi, tāta sudinna, bījakampi dehi: mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesu nti.

— Etaṃ kho me, amma, sakkā kātu nti, purāṇadutiyikāya bāhāyaṃ gahetvā mahāvanaṃ ajjhogāhetvā apaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesi. Sā tena gabbhaṃ gaṇhi.

La mère de Sudinna dit à son ex-femme qu'elle doit la prévenir lorsqu'elle aura ses menstruations, ce que cette dernière fait le moment venu. La mère lui demande alors de se de se parer des ornements que Sudinna aimait bien auparavant, et elles se rendent au logement de Sudinna dans la grande forêt. Comme précédemment, par deux fois la mère tente de convaincre son fils de revenir à la maison, ce qu'il refuse en déclarant qu'il n'en est pas capable, car il vit la vie pure et qu'il s'y plaît, et la troisième fois, elle lui demande plutôt de fournir une descendance à la famille, ce sur quoi il répond que cela lui est possible.{5} Il prend donc son ancienne femme par le bras, se rend dans la forêt et, n'y voyant aucun danger parce que les fondations de l'entraînement n'ont pas été clairement définies, il s'engage dans l'acte sexuel avec son ex-femme par trois fois, en conséquence de quoi elle concevra.

Bhummā devā saddamanussāvesuṃ:

— Nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito ti.

Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā saddamanussāvesuṃ:

— Nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito ti.

Cātumahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā saddam-anussāvesuṃ:

— Nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito ti.

Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā saddam-anussāvesuṃ:

— Nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito ti.

Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddam-anussāvesuṃ:

— Nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito ti.

Tusitānaṃ devānaṃ saddaṃ sutvā nimmānaratī devā saddam-anussāvesuṃ:

— Nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito ti.

Nimmānaratīnaṃ devānaṃ saddaṃ sutvā paranimmitavasavattī devā saddam-anussāvesuṃ:

— Nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito ti.

Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddam-anussāvesuṃ:

— Nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito ti.

Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggacchi.

Les dévas de la terre, voyant cela, proclament à grande voix que la Communauté des bhikkhus n'est pas menacée par l'immoralité, qu'elle n'est pas en danger, mais que l'immoralité est évoquée par Sudinna. les dévas des six plans d'existence de la sensualité (kāmaloka) se relaient le message, qui parvient finalement jusqu'au monde de Brahmā.{6}

Atha kho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Atha kho āyasmato sudinnassa sahāyakā tassa dārakassa ‘bījako’ti nāmaṃ akaṃsu. Āyasmato sudinnassa purāṇadutiyikāya bījakamātāti nāmaṃ akaṃsu. Āyasmato sudinnassa bījakapitāti nāmaṃ akaṃsu. Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu.

L'ex-femme de Sudinna donne naissance à un fils. Plus tard, la mère comme le fils quitteront la vie de foyer et deviendront des arahants.

Atha kho āyasmato sudinnassa ahudeva kukkuccaṃ, ahu vippaṭisāro: ‘alābhā vata me, na vata me lābhā! Dulladdhaṃ vata me, na vata me suladdhaṃ! Yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu’ nti. So teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyi. Atha kho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ etadavocuṃ:

— Pubbe kho tvaṃ, āvuso sudinna, vaṇṇavā ahosi pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo; so dāni tvaṃ etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyasi. Kacci no tvaṃ, āvuso sudinna, anabhirato brahmacariyaṃ carasī ti?

— Na kho ahaṃ, āvuso, anabhirato brahmacariyaṃ carāmi. Atthi me pāpakammaṃ kataṃ; purāṇadutiyikāya methuno dhammo paṭisevito; tassa mayhaṃ, āvuso, ahudeva kukkuccaṃ ahu vippaṭisāro: ‘alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu nti.

— Alañhi te, āvuso sudinna, kukkuccāya alaṃ vippaṭisārāya yaṃ tvaṃ evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Nanu, āvuso, bhagavatā anekapariyāyena virāgāya dhammo desito, no sarāgāya; visaṃyogāya dhammo desito, no saṃyogāya; anupādānāya dhammo desito, no saupādānāya. Tattha nāma tvaṃ, āvuso, bhagavatā virāgāya dhamme desite sarāgāya cetessasi, visaṃyogāya dhamme desite saṃyogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi! Nanu, āvuso, bhagavatā anekapariyāyena rāgavirāgāya dhammo desito, madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammo desito! Nanu, āvuso, bhagavatā anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto! Netaṃ, āvuso, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, āvuso, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā ti.

Sudinna est alors frappé par le remords, il devient décharné, misérable, la peau jaunie, les veines apparentes, mélancolique, l'esprit ralenti, déprimé, repentant, accablé par le chagrin. Alors ses compagnons bhikkhus remarquent le changement et lui demandent ce qui ne va pas. Sudinna leur avoue ce qui s'est produit, et ils le réprimandent longuement.

Atha kho te bhikkhū āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ sudinnaṃ paṭipucchi:

— Saccaṃ kira tvaṃ, sudinna, purāṇadutiyikāya methunaṃ dhammaṃ paṭisevī ti?

— Saccaṃ, bhagavā ti. Vigarahi buddho bhagavā:

— Ananucchavikaṃ, moghapurisa, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito, no sarāgāya; visaṃyogāya dhammo desito, no saṃyogāya; anupādānāya dhammo desito, no saupādānāya! Tattha nāma tvaṃ, moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi, visaṃyogāya dhamme desite saṃyogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi! Nanu mayā, moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito! Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammo desito! Nanu mayā, moghapurisa, anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto! Varaṃ te, moghapurisa, āsivisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tatonidānañhi, moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca kho, moghapurisa, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Tattha nāma tvaṃ, moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi, bahūnaṃ kho tvaṃ, moghapurisa, akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya; atha khvetaṃ, moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā ti.

Les camarades de Sudinna rapportent cette histoire au Bouddha, qui décide de le convoquer. Il lui demande si ce qu'on dit est vrai, puis il le réprimande longuement à grands mots. Il lui dit entre autres qu'il vaudrait mieux que son organe masculin entre dans la bouche d'un serpent venimeux, ou dans un trou rempli de braises ardentes plutôt qu'il rentre dans une femme, car s'il en subirait des douleurs mortelles, il ne serait pas pour autant destiné à une mauvaise renaissance.

Atha kho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

— Tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

Le Bouddha continue ensuite à réprimander Sudinna, d'une manière plus générale, puis dit qu'il va déclarer une fondation de l'entraînement, et ce pour dix raisons: pour l'excellence de l'Ordre, pour son confort, pour la restreinte de ceux qui ont un esprit mal tourné, pour le confort des bhikkhus qui se comportent bien, pour la restreinte des impuretés des l'esprit appartenant aux phénomènes visibles, pour la restreinte de celles qui appartiennent à d'autres mondes, pour le bienfait des non-convaincus, pour l'augmentation du nombre de convaincus, pour l'établissement du Dhamma correct, pour le respect du Vinaya.

'Yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājiko hoti asaṃvāso' ti. Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

'Si un bhikkhu s'engage dans l'acte sexuel, il mérite l'expulsion, il est banni'

.{7} Voici comment le Bouddha en est venu à édicter cette règle.



Bodhi leaf


Note


1. l'histoire de Sudinna: l'histoire de Sudinna comptée ici est très similaire à celle de Raṭṭhapāla (voir MN 82), à tel point que ç'en est étonnant. Les deux histoires cependant prendront une tournure très différente à un moment donné.


2. il demeure dans la forêt... d'une maison à l'autre: ces qualités, surtout la première, attestent qu'il est un bhikkhu sérieux.


3. il se plaît à la vie pure: en d'autres termes, il a atteint les jhānas et est devenu détaché de la sensualité, laquelle ne l'attire plus du tout.


4. servent donc la nourriture en abondantes quantités: c'est à partir d'ici que l'histoire de Sudinna va prendre une tournure très différente de celle de Raṭṭhapāla.


5. cela lui est possible: le texte explique donc assez clairement que Sudinna ne s'engagera pas dans l'acte sexuel par désir envers les plaisirs sensuels, mais bel et bien pour donner une descendance à sa famille et parce qu'il ignore que cela devrait lui être complètement interdit.


6. les dévas se relaient le message: on trouve une narration similaire lorsque le Bouddha délivre son premier discours, le Dhammacakkappavattana Sutta (voir SN 56.11), ce qui atteste de l'importance et l'unicité de l'événement.


7. Si un bhikkhu... banni: ce n'est pas la version définitive telle qu'on la connaît aujourd'hui, simplement la première version. A noter que Sudinna n'est pas considéré comme ayant commis la transgression, mais comme un ādikammika, quelqu'un qui enfreint la règle alors qu'elle n'avait pas encore été clairement définie.




D'après la Traduction de I.B. Horner publiée par la PTS: Book of the Discipline, part I.

———oOo———
Publié comme un don du Dhamma,
pour être distribué librement, à des fins non lucratives.
Toute réutilisation de ce contenu doit citer ses sources originales.