AN 3.90 (A i 235)
Sikkhattaya Sutta
— The three trainings —
[sikkhā-taya]

The Buddha defines the three trainings, i.e. adhisīlasikkhā, adhicittasikkhā and adhipaññāsikkhā.



Note: info·bubbles on every Pali word


Pāḷi


English




Tisso imā bhikkhave sikkhā. Katamā tisso? Adhisīla-sikkhā adhicitta-sikkhā adhipaññā-sikkhā.

There are, bhikkhus, these three sikkhās. Which three? Adhisīla-sikkhā, adhicitta-sikkhā, adhipaññā-sikkhā.

Katamā ca, bhikkhave, adhisīla-sikkhā? Idha bhikkhave

And what, bhikkhus, is adhisīla-sikkhā? Here, bhikkhus

bhikkhu sīlavā hoti pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.


Ayaṃ vuccati bhikkhave adhisīla-sikkhā.

This, bhikkhus, is called adhisīla-sikkhā.

Katamā ca, bhikkhave, adhicitta-sikkhā? Idha bhikkhave

And what, bhikkhus, is adhicitta-sikkhā? Here, bhikkhus,

bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati;

vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati;

pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati;

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.


Ayaṃ vuccati bhikkhave adhicitta-sikkhā.

This, bhikkhus, is called adhicitta-sikkhā.

Katamā ca, bhikkhave, adhipaññā-sikkhā? Idha, bhikkhave, bhikkhu idaṃ dukkhan'ti yathā·bhūtaṃ pajānāti, ayaṃ dukkha-samudayo'ti yathā·bhūtaṃ pajānāti, ayaṃ dukkha-nirodho'ti yathā·bhūtaṃ pajānāti, ayaṃ dukkha·nirodha·gāminī paṭipadā'ti yathā·bhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave adhipaññā-sikkhā.

And what, bhikkhus, is adhipaññā-sikkhā? Here, bhikkus, a bhikkhu discerns yathā·bhūtaṃ: 'these are dukkha', he discerns yathā·bhūtaṃ: 'this is dukkha-samudaya, he discerns yathā·bhūtaṃ: 'this is dukkha-nirodha, he discerns yathā·bhūtaṃ: 'this is dukkha-nirodha-gāminī paṭipada'. This, bhikkhus, is called adhipaññā-sikkhā.

Imā kho bhikkhave tisso sikkhā ti.

These, bhikkhus, are the three sikkhās.



Bodhi leaf



Translation suggested by the webmaster.

———oOo———
Published as a gift of Dhamma, to be distributed free of charge.
Any copies or derivatives of this work must mention its original source.