Pr 0
Verañjā Bhāṇavāra
{Résumé}
— Section à propos de Verañjā —

Cette histoire, dont la position dans le corpus de textes et le contenu en font une sorte d'introduction générale au Vinaya Piṭaka, contient quelques anecdotes intéressantes, au cours d'une desquelles le Bouddha explique quelles sont les caractéristiques de l'enseignement d'un Bouddha qui lui permettent de demeurer utile longtemps après sa mort, et déclare qu'il ne crée pas ce qui constituera finalement le Vinaya Piṭaka tout d'un coup, mais au cas par cas.



Pāḷi



Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Assosi kho verañjo brāhmaṇo: ‘‘samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti; sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’’ ti.

Résumé



Le Bouddha séjourne à Verañjā avec cinq cent bhikkhus. Un certain brahmane de Verañjā entend dire que le Bouddha séjourne dans les alentours et il entend l'usuelle bonne réputation qui le précède, avec l'énumération standard de ses qualités en tant qu'être humain et qu'enseignant (contenant la formule 'itipi so...', laquelle est accessible ici).

Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca:

— Sutaṃ metaṃ, bho gotama: ‘na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī’ti. Tayidaṃ, bho gotama, tatheva? Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti? Tayidaṃ, bho gotama, na sampannamevā ti.

Le brahmane va donc voir le Bouddha, et après l'avoir salué et s'être assis, il lui dit qu'il a entendu dire que le Bouddha ne salue pas les brahmanes qui sont âgés, qu'il ne se lève pas pour eux, ni ne leur demande de s'asseoir. Il trouve que le Bouddha leur manque de respect.

— Nāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Yañhi, brāhmaṇa, tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya, muddhāpi tassa vipateyyā ti.

Le Bouddha répond qu'il ne voit aucun être qu'il devrait saluer, pour qui il devrait se lever ou à qui il devrait demander de s'asseoir. Il déclare ensuite que si ça devait arriver, la tête de la personne en question serait fendue en morceaux.

— Arasarūpo bhavaṃ gotamo ti?

— Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘arasarūpo samaṇo gotamo’ti. Ye te, brāhmaṇa, rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘arasarūpo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī ti.

Le brahmane demande si le Bouddha est dénué de goût (ce qui est interprété par le Commentaire comme voulant signifier le manque de bonnes manières). Le Bouddha répond que d'une certaine manière, il n'a en effet pas de goût, car son goût pour les objets des cinq sens a été totalement détruit, mais que ce n'est sûrement pas ce dont le brahmane voulait parler.

— Nibbhogo bhavaṃ gotamo ti?

— Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘nibbhogo samaṇo gotamo’ti. Ye te, brāhmaṇa, rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘nibbhogo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī ti.

Le brahmane demande si le Bouddha est sans complaisance. Celui-ci répond que c'est vrai d'une certaine manière, puisqu'il a complètement détruit toute complaisance vis-à-vis des objets des cinq sens, mais que ce n'est sûrement pas ce dont le brahmane voulait parler.

— Akiriyavādo bhavaṃ gotamo ti?

— Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘akiriyavādo samaṇo gotamo’ti. Ahañhi, brāhmaṇa, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘akiriyavādo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī ti.

Le brahmane demande si le Bouddha enseigne la doctrine de la non-action (qui consiste à nier le résultat des actes bons ou mauvais et résulte au cynisme). Ce dernier lui répond que c'est vrai d'une certaine manière puisqu'il parle de s'abstenir de mal agir en corps, en parole, en esprit, et de s'abstenir des divers états mentaux malsains et désavantageux, mais que ce n'est sûrement pas ce dont le brahmane voulait parler.

— Ucchedavādo bhavaṃ gotamo ti?

— Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘ucchedavādo samaṇo gotamo’ti. Ahañhi, brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘ucchedavādo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī ti.

Le brahmane demande ensuite si le Bouddha professe la doctrine de l'annihilation (selon laquelle le néant suit la mort), et celui-ci répond que c'est vrai d'une certaine manière puisqu'il parle de l'annihilation du désir, de l'aversion, de l'ignorance et des divers états mentaux malsains et désavantageux, mais que ce n'est sûrement pas ce dont le brahmane voulait parler.

— Jegucchī bhavaṃ gotamo ti?

— Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘jegucchī samaṇo gotamo’ti. Ahañhi, brāhmaṇa, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘jegucchī samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī ti.

Le brahmane demande s'il est quelqu'un qui déteste. Il lui répond que c'est vrai d'une certaine manière puisqu'il déteste les méconduites corporelle, verbale et mentale, ainsi que les divers états mentaux malsains et désavantageux, mais que ce n'est sûrement pas ce dont le brahmane voulait parler.

— Venayiko bhavaṃ gotamo ti?

— Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘venayiko samaṇo gotamo’ti. Ahañhi, brāhmaṇa, vinayāya dhammaṃ desemi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘venayiko samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī ti.

Le brahmane demande s'il est restreint, et la réponse est que c'est vrai d'une certaine manière puisqu'il enseigne le Dhamma pour la restreinte du désir, de l'aversion, de l'ignorance et des divers états mentaux malsains et désavantageux, mais que ce n'est sûrement pas ce dont le brahmane voulait parler.

— Tapassī bhavaṃ gotamo ti?

— Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘tapassī samaṇo gotamo’ti. Tapanīyāhaṃ, brāhmaṇa, pāpake akusale dhamme vadāmi, kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā tamahaṃ tapassīti vadāmi. Tathāgatassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘tapassī samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī ti.

Le brahmane demande si le Bouddha pratique des austérités, et la réponse est que c'est vrai d'une certaine manière puisqu'il définit pratiquer les austérités comme détruire le désir, l'aversion, l'ignorance et les divers états mentaux malsains et désavantageux, et qu'en ce qui le concerne, il a totalement effectué cette destruction, mais que ce n'est sûrement pas ce dont le brahmane voulait parler.

— Apagabbho bhavaṃ gotamo ti?

— Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘apagabbho samaṇo gotamo’ti. Yassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ‘apagabbho samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesi’’.

Enfin, le brahmane demande si le Bouddha n'est effectivement plus destiné à une autre sorte de devenir. Celui-ci répond que oui d'une certaine manière, puisqu'il a détruit toute possibilité de renaissance, mais que ce n'est sûrement pas ce dont le brahmane voulait parler.

— Seyyathāpi, brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyya, kinti svāssa vacanīyo: ‘‘jeṭṭho vā kaniṭṭho vā ti?

— Jeṭṭhotissa, bho gotama, vacanīyo. So hi nesaṃ jeṭṭho hotī ti.

— Evameva kho ahaṃ, brāhmaṇa, avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā ekova loke anuttaraṃ sammāsambodhiṃ abhisambuddho. Svāhaṃ, brāhmaṇa, jeṭṭho seṭṭho lokassa.

Le Bouddha lui explique l'allégorie de la poule ayant couvé correctement huit ou dix œufs. Il demande au brahmane si le premier des poulets a percer et sortir de sa coquille doit être appelé le plus jeune ou le plus ancien. Le brahmane répond qu'il sera le plus ancien de tous. Le Bouddha dit que de la même manière, il a été le premier à percer la coquille de l'ignorance, pour l'intérêt des êtres vivant dans l'ignorance, il est unique dans le monde, ayant atteint l'éveil complet, et donc il est le plus ancien et le plus élevé dans le monde.

Āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ, brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno, sukhañca kāyena paṭisaṃvedesiṃ, yaṃ taṃ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe: ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto; so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto; so tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno: yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, paṭhamābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe. Sugate duggate yathākammūpage satte pajānāmi: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe. Sugate duggate yathākammūpage satte pajānāmi. Ayaṃ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno: yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, dutiyābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkha’nti yathā·bhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkha·samudayo’ti yathā·bhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkha·nirodho’ti yathā·bhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkha·nirodha·gāminī paṭipadā’ti yathā·bhūtaṃ abbhaññāsiṃ; ‘ime āsavā’ti yathā·bhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavasamudayo’ti yathā·bhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodho’ti yathā·bhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathā·bhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsiṃ. Ayaṃ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno: yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, tatiyābhinibbhidā ahosi: kukkuṭacchāpakasseva aṇḍakosamhā ti.

Ce passage décrit comment le Bouddha a atteint ledit éveil, en commençant par les quatre absorptions, puis les trois connaissances, de manière identique à ce que l'on trouve dans cette partie de MN 19 (jusqu'au paragraphe 'Ceci fut la troisième connaissance à laquelle j'arrivai...'), la seule différence étant qu'ici, à la fin de l'exposé de chaque connaissance, il rajoute que c'est ainsi qu'il a brisé la coquille, tout comme le poulet.

Evaṃ vutte, verañjo brāhmaṇo bhagavantaṃ etadavoca: ‘‘jeṭṭho bhavaṃ gotamo, seṭṭho bhavaṃ gotamo! Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama!! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhantīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenā ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho verañjo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Le brahmane est enchanté et convaincu que le Bouddha est le plus ancien et le plus élevé, il prend refuge en tant que disciple laïc, puis invite le Bouddha à passer la retraite de la saison des pluies à Verañjā, ce qui est accepté silencieusement. Le brahmane prend ensuite congé.

Tena kho pana samayena verañjā dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ. Tena kho pana samayena uttarāpathakā assavāṇijā pañcamattehi assasatehi Verañjāṃ vassāvāsaṃ upagatā honti. Tehi assamaṇḍalikāsu bhikkhūnaṃ patthapatthapulakaṃ paññattaṃ hoti. Bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya Verañjāṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā assamaṇḍalikāsu piṇḍāya caritvā patthapatthapulakaṃ ārāmaṃ āharitvā udukkhale koṭṭetvā koṭṭetvā paribhuñjanti. Āyasmā panānando patthapulakaṃ silāyaṃ pisitvā bhagavato upanāmeti. Taṃ bhagavā paribhuñjati.

Assosi kho bhagavā udukkhalasaddaṃ. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti; kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti; atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti: dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi:

— Kiṃ nu kho so, ānanda, udukkhalasaddo ti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Sādhu sādhu, ānanda! Tumhehi, ānanda sappurisehi vijitaṃ. Pacchimā janatā sālimaṃsodanaṃ atimaññissatī ti.

À ce moment-là, Verañjā subit une famine à cause de mauvaises récoltes. Des vendeurs de chevaux viennent avec cinq cent bêtes et préparent du riz. Les bhikkhus vont chercher des aumônes à Verañjā mais reviennent bredouilles et vont recevoir du riz de la part des vendeurs de chevaux (qui ont beaucoup de nourriture pour tous ces animaux). Ānanda prépare une portion de riz et l'offre au Bouddha. Le Bouddha entend le bruit des bhikkhus qui écrasent les graines avant de les manger. Il demande à Ānanda de quoi il s'agit. Le texte souligne qu'un Tathāgata ne pose des questions qu'à propos de ce qui concerne l'objectif, et ne questionne les bhikkhus qu'à deux sujets: 'devons-nous enseigner le Dhamma?' ou 'devons-nous enseigner les fondations de l'entraînement? Ānanda explique ce que sont en train de faire les bhikkhus, et le Bouddha est satisfait de la situation (d'après le Commentaire: car les bhikkhus ne ressentent que du mépris pour cette nourriture qui ne leur plaît pas, et donc il n'y a aucun risque qu'ils se laissent aller à la gourmandise).

Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca:

— Etarahi, bhante verañjā dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuṃ. Imissā, bhante mahāpathaviyā heṭṭhimatalaṃ sampannaṃ: seyyathāpi khuddamadhuṃ anīlakaṃ evamassādaṃ. Sādhāhaṃ, bhante pathaviṃ parivatteyyaṃ. Bhikkhū pappaṭakojaṃ paribhuñjissantī ti.

— Ye pana te, moggallāna, pathavinissitā pāṇā te kathaṃ karissasī ti?

— Ekāhaṃ, bhante pāṇiṃ abhinimminissāmi: seyyathāpi mahāpathavī. Ye pathavinissitā pāṇā te tattha saṅkāmessāmi. Ekena hatthena pathaviṃ parivattessāmī ti.

— Alaṃ, moggallāna, mā te rucci pathaviṃ parivattetuṃ. Vipallāsampi sattā paṭilabheyyu nti.

— Sādhu, bhante sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyā ti.

— Alaṃ, moggallāna, mā te rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamana nti.

Mahāmoggallāna vient voir le Bouddha pour lui demander s'il peut utiliser l'un de ses pouvoirs supranormaux pour remuer la terre et faire en sorte que les bhikkhus puissent manger des plantes d'eau. Le Bouddha l'en dissuade car cela dérangerait les êtres qui vivent dans la terre. Finalement, Mahāmoggallāna décide d'emmener les bhikkhus à la ville voisine pour les aumônes.

Atha kho āyasmato sāriputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ‘‘katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi; katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī ti? Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:

— Idha mayhaṃ, bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ‘katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī’ti. ‘Katamesānaṃ nukho, bhante buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī’ ti?

Pendant qu'il médite, la question de savoir sous quels Bouddhas du passé la vie pure (ie. la présence de bhikkhus pratiquant correctement) n'a pas duré longtemps et sous lesquels elle a duré longtemps surgit dans l'esprit de Sāriputta. Il va voir le Bouddha et pose sa question.

Bhagavato ca, sāriputta, vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosi. Bhagavato ca, sāriputta, kakusandhassa bhagavato ca koṇāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī ti.

Le Bouddha répond qu'à l'époque des Bouddhas Vepassī, Sikhī et Vessabhu, la vie pure n'a pas duré longtemps, mais elle a duré longtemps à l'époque des Bouddhas Kakusandha, Koṇāgamana et Kassapa.

— Ko nukho, bhante hetu ko paccayo, yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī ti?

— Bhagavā ca, sāriputta, vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ. Appakañca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Apaññattaṃ sāvakānaṃ sikkhāpadaṃ. Anuddiṭṭhaṃ pātimokkhaṃ. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ. Seyyathāpi, sāriputta, nānāpupphāni phalake nikkhittāni suttena asaṅgahitāni tāni vāto vikirati vidhamati viddhaṃseti. Taṃ kissa hetu? Yathā taṃ suttena asaṅgahitattā. Evameva kho, sāriputta, tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ.

Akilāsuno ca te bhagavanto ahesuṃ sāvake cetasā ceto paricca ovadituṃ. Bhūtapubbaṃ, sāriputta, vessabhū bhagavā arahaṃ sammāsambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ cetasā ceto paricca ovadati anusāsati – ‘evaṃ vitakketha, mā evaṃ vitakkayittha; evaṃ manasikarotha, mā evaṃ manasākattha; idaṃ pajahatha, idaṃ upasampajja viharathā’ti. Atha kho, sāriputta, tassa bhikkhusahassassa vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. Tatra sudaṃ, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti: yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati, yebhuyyena lomāni haṃsanti. Ayaṃ kho, sāriputta, hetu ayaṃ paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī ti.

Sāriputta demande pour quelle raison la vie pure n'a pas duré longtemps à l'époque des Bouddhas Vepassī, Sikhī et Vessabhu. Le Bouddha répond qu'ils n'enseignaient pas beaucoup le Dhamma en détail à leur disciples, que ceux-cis avaient peu de textes à répéter à leur disposition, qu'il n'y avait pas de fondations de l'entraînement ni de code de discipline. Après la disparition de ces Bouddhas et de leurs disciples directs, la vie pure a rapidement péréclité, de la même manière que des fleurs sur une planche qui ne sont pas reliées par une ficelle sont rapidement éparpillées et emportées par le vent. Ces Bouddhas exhortaient infatigablement leur disciples en lisant leur esprit. Une fois, le Bouddha Vessabhu a donné conseil à un groupe de mille bhikkhus réunis dans une forêt en lisant leur esprit et en leur faisant comprendre comment ils devaient pratiquer, ce à quoi ils devaient accorder leur attention, ce qu'ils devaient abandonner etc., et cette fois-là ces mille bhikkhus sont devenus des arahants.{1} De plus, ceux qui ne sont pas exempts de désir éprouvent de la terreur et ont leurs cheveux qui se dressent sur la tête lorsqu'il pénètrent dans un maquis forestier intimidant (donc ils laissent tomber).

— Ko pana, bhante hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca koṇāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī ti?

— Bhagavā ca, sāriputta, kakusandho bhagavā ca koṇāgamano bhagavā ca kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ. Bahuñca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, paññattaṃ sāvakānaṃ sikkhāpadaṃ, uddiṭṭhaṃ pātimokkhaṃ. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ. Seyyathāpi, sāriputta, nānāpupphāni phalake nikkhittāni suttena susaṅgahitāni tāni vāto na vikirati na vidhamati na viddhaṃseti. Taṃ kissa hetu? Yathā taṃ suttena susaṅgahitattā. Evameva kho, sāriputta, tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ. Ayaṃ kho, sāriputta, hetu ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca koṇāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī ti.

Sāriputta demande ensuite pourquoi à l'époque des Bouddhas Kakusandha, Koṇāgamana et Kassapa la vie pure a duré longtemps. Le Bouddha répond qu'ils ont donné beaucoup d'enseignements du Dhamma en détail à leurs disciples, lesquels avaient beaucoup de textes à réciter à leur disposition, ils ont instauré les fondations de l'entraînement et un code de discipline, ce qui constitue l'ensemble des raisons pour lesquelles, de la même manière que des fleurs sur une planche qui sont reliées par une ficelle ne sont pas éparpillées ni emportées par le vent, la vie pure a duré longtemps à ces époques-là.

Atha kho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:

— Etassa, bhagavā, kālo! Etassa, sugata, kālo! Yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya, uddiseyya pātimokkhaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitika nti.

— Āgamehi tvaṃ, sāriputta! Āgamehi tvaṃ, sāriputta! Tathāgatova tattha kālaṃ jānissati. Na tāva, sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Yato ca kho, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddissati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho rattaññumahattaṃ patto hoti. Yato ca kho, sāriputta, saṅgho rattaññumahattaṃ patto hoti atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha, satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho vepullamahattaṃ patto hoti. Yato ca kho, sāriputta, saṅgho vepullamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho lābhaggamahattaṃ patto hoti. Yato ca kho, sāriputta, saṅgho lābhaggamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho bāhusaccamahattaṃ patto hoti. Yato ca kho, sāriputta, saṅgho bāhusaccamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Nirabbudo hi, sāriputta, bhikkhusaṅgho nirādīnavo apagatakāḷako suddho sāre patiṭṭhito. Imesañhi, sāriputta, pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo ti.

Sāriputta salue le Bouddha et lui demande d'instaurer les fondations de l'entraînement et un code de discipline, afin que la vie pure puisse durer longtemps. Celui-ci répond qu'il faut attendre, car le Tathāgata connaît le moment opportun pour faire cela. Il n'instaure pas les fondations de l'entraînement ni un code de discipline tant qu'une condition productrice d'impuretés de l'esprit n'apparaît pas au sein de la communauté. Certaines de ces conditions n'apparaissent pas tant que la communauté n'a pas atteint une certaine longévité, d'autres pas tant qu'elle a atteint son développement complet, d'autre pas avant qu'elle ait atteint le maximum de grandeur en termes de gains, et enfin d'autres pas tant qu'elle n'a pas atteint une grande érudition. Le Bouddha instaure les fondations de l'entraînement et le code de discipline au fur et à mesure que les causes en révélant la nécessité apparaissent. Mais pour le moment, la communauté est très pure, vu que le plus arriéré des bhikkhus est un sotāpanna.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi:

— Āciṇṇaṃ kho panetaṃ, ānanda, tathāgatānaṃ yehi nimantitā vassaṃ vasanti, na te anapaloketvā janapadacārikaṃ pakkamanti. Āyāmānanda, verañjaṃ brāhmaṇaṃ apalokessāmā ti.

— Evaṃ bhante ti kho āyasmā ānando bhagavato paccassosi.

Atha kho bhagavā nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho verañjaṃ brāhmaṇaṃ bhagavā etadavoca:

— Nimantitamha tayā, brāhmaṇa, vassaṃvuṭṭhā, apalokema taṃ, icchāma mayaṃ janapadacārikaṃ pakkamitu nti.

— Saccaṃ, bho gotama, nimantitattha mayā vassaṃvuṭṭhā; api ca, yo deyyadhammo so na dinno. Tañca kho no asantaṃ, nopi adātukamyatā, taṃ kutettha labbhā bahukiccā gharāvāsā bahukaraṇīyā. Adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho verañjo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi:

— Kālo, bho gotama, niṭṭhitaṃ bhatta nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi, ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi. Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā verañjāyaṃ yathābhirantaṃ viharitvā anupagamma soreyyaṃ saṅkassaṃ kaṇṇakujjaṃ yena payāgapatiṭṭhānaṃ tenupasaṅkami; upasaṅkamitvā payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyanti.

Le Bouddha déclare à Ānanda qu'il doit prendre congé de celui qui a été son hôte pendant la retraite de la mousson avant de partir glaner des aumônes de nourriture. Ils vont donc voir le brahmane de Verañjā et prennent congé. Celui-ci les invite à un dernier repas le lendemain. Le brahmane offre de la nourriture à toute la communauté, puis il leur offre des robes. Après cela, le Bouddha part en voyage et se rend par étapes à Varanasi, puis à Vesālī.



Bodhi leaf


Note


1. exhortaient infatigablement leur disciples en lisant leur esprit... arahants: ceci explique pourquoi ils n'ont pas laissé beaucoup de textes à réciter derrière eux. On peut se demander cependant pourquoi, puisqu'ils étaient si sages et si compatissants, ils n'ont pas été capables de prévenir ce rapide déclin de leur enseignement en adoptant une autre stratégie.




D'après la Traduction de I.B. Horner publiée par la PTS: Book of the Discipline, part I.

———oOo———
Publié comme un don du Dhamma,
pour être distribué librement, à des fins non lucratives.
Toute réutilisation de ce contenu doit citer ses sources originales.