DN 16 (D ii 137)
Mahāparinibbāna Sutta
{excerpts}
— The last instructions —
[mahā-parinibbāna]

This sutta gathers various instructions the Buddha gave for the sake of his followers after his passing away, which makes it be a very important set of instructions for us nowadays.



Note: info·bubbles on every Pali word except in section with light green background color


Pāḷi


English



...

...

(Dhammādāsa)

Dhammādāsaṃ nāma dhamma-pariyāyaṃ desessāmi, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byā-kareyya: 'khīṇa-nirayo-mhi khīṇa-tiracchāna-yoni khīṇa-pettivisayo khīṇ·āpāya-duggati-vinipāto, sotāpanno-hamasmi avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.

(The Mirror of the Dhamma)

I will expound the discourse on the Dhamma which is called Dhammādāsa, possessed of which the ariyasāvaka, if he so desires, can declare of himself: 'For me, there is no more niraya, no more tiracchāna-yoni, no more pettivisaya, no more state of unhappiness, of misfortune, of misery, I am a sotāpanna, by nature free from states of misery, certain of being destined to sambodhi.

Katamo ca so, Ānanda, dhammādāso dhamma-pariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byā-kareyya: 'khīṇa-nirayo-mhi khīṇa-tiracchāna-yoni khīṇa-pettivisayo khīṇ·āpāya-duggati-vinipāto, sotāpanno-hamasmi avinipāta-dhammo niyato sambodhi-parāyaṇo' ti?

And what, Ānanda, is that discourse on the Dhamma which is called Dhammādāsa, possessed of which the ariyasāvaka, if he so desires, can declare of himself: 'For me, there is no more niraya, no more tiracchāna-yoni, no more pettivisaya, no more state of unhappiness, of misfortune, of misery, I am a sotāpanna, by nature free from states of misery, certain of being destined to sambodhi?

Idh·ānanda, ariyasāvako Buddhe aveccappasāda samannāgato hoti:

Here, Ānanda, an ariyasāvaka is endowed with Buddhe aveccappasāda:


'Itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā' ti.

Dhamme aveccappasāda samannāgato hoti:

He is endowed with Dhamme aveccappasāda:


'Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī' ti.

Saṅghe aveccappasāda samannāgato hoti:

He is endowed with Saṅghe aveccappasāda:


'Suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā' ti.

Ariya-kantehi sīlehi samannāgato hoti

He is endowed with a sīla which is agreeable to the ariyas,


akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūpasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.

Ayaṃ kho so, Ānanda, dhammādāso dhamma-pariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byā-kareyya: 'khīṇa-nirayo-mhi khīṇa-tiracchāna-yoni khīṇa-pettivisayo khīṇ·āpāya-duggati-vinipāto, sotāpanno-hamasmi avinipāta-dhammo niyato sambodhi-parāyaṇo' ti

This, Ānanda, is the discourse on the Dhamma which is called Dhammādāsa, possessed of which the ariyasāvaka, if he so desires, can declare of himself: 'For me, there is no more niraya, no more tiracchāna-yoni, no more pettivisaya, no more state of unhappiness, of misfortune, of misery, I am a sotāpanna, by nature free from states of misery, certain of being destined to sambodhi.

...

...

Sato, bhikkhave, bhikkhu vihareyya sampajāno. Ayaṃ vo amhākaṃ anusāsanī.

Sato should you remain, bhikkhus, and sampajānas. This is our intruction to you.

Katha·ñca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu

And how, bhikkhus, is a bhikkhu sato? Here, bhikkhus, a bhikkhu


kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ.


Evaṃ kho, bhikkhave, bhikkhu sato hoti. Katha·ñca, bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave,

Thus, bhikkhus, is a bhikkhu sato. And how, bhikkhus, is a bhikkhu sampajāna? Here, bhikkhus,


bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.


Evaṃ kho, bhikkhave, bhikkhu sampajāno hoti. Sato, bhikkhave, bhikkhu vihareyya sampajāno. Ayaṃ vo amhākaṃ anusāsanī ti.

Thus, bhikkhus, is a bhikkhu sampajāna. Sato should you remain, bhikkhus, and sampajānas. This is our intruction to you.

...

...

– Sabbaphāliphullā kho, Ānanda, yamakasālā akālapupphehi. Te tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antalikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antalikkhā papatanti, tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi tūriyāni antalikkhe vajjanti tathāgatassa pūjāya. Dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāya.

– Ananda, the twin sala trees are in full bloom, though it is not the season of flowering. And the blossoms rain upon the body of the Tathagata and drop and scatter and are strewn upon it in worship of the Tathagata. And celestial coral flowers and heavenly sandalwood powder from the sky rain down upon the body of the Tathagata, and drop and scatter and are strewn upon it in worship of the Tathagata. And the sound of heavenly voices and heavenly instruments makes music in the air out of reverence for the Tathagata.

Na kho, Ānanda, ettāvatā Tathāgato sakkato hoti garukato mānito pūjito apacito . Yo kho, Ānanda, bhikkhu bhikkhunī upāsako upāsikā dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so Tathāgataṃ sakkaroti garuṃ karoti māneti pūjeti apaciyati, paramāya pūjāya. Tasmātih·ānanda, dhammānudhammappaṭipannā viharissāma sāmīcippaṭipannā anudhammacārin·oti. Evañ·hi vo, Ānanda, sikkhitabba nti.

It is not by this, Ānanda, that the Tathāgata is respected, venerated, esteemed, paid homage and honored. But, Ananda, any bhikkhu or bhikkhuni, layman or laywoman, remaining dhamm'ānudhamma'p'paṭipanna, sāmīci'p'paṭipanna, living in accordance with the Dhamma, that one respects, venerates, esteems, pays homage, and honors the Tathāgata with the most excellent homage. Therefore, Ānanda, you should train yourselves thus: 'We will remain dhamm'ānudhamma'p'paṭipanna, sāmīci'p'paṭipanna, living in accordance with the Dhamma'.

...

...

– 'Siyā kho pan·ānanda, tumhākaṃ evam·assa: 'atīta-satthukaṃ pāvacanaṃ, natthi no satthā' ti. Na kho pan·etaṃ, Ānanda, evaṃ daṭṭhabbaṃ. Yo vo, Ānanda, mayā Dhammo ca Vinayo ca desito paññatto, so vo mam·accayena satthā.

– 'To some of you, Ānanda, it may occur thus: 'The words of the Teacher have ended, there is no longer a Teacher'. But this, Ānanda, should not, be so considered. That, Ānanda, which I have taught and made known to you as the Dhamma and the Vinaya, will be your Teacher after my passing away.

...

...



Bodhi leaf



Translation suggested by the webmaster,
with the support of Sister Vajira & Francis Story's translation.

———oOo———
Published as a gift of Dhamma, to be distributed free of charge.
Any copies or derivatives of this work must cite their original source.