AN 8.79 (A iv 331)
Parihāna Sutta
— Deterioration —
[parihāna]

The Buddha explains which are the eight dhammas leading to the deterioration of a bhikkhu under training.



Notes:
1) info·bubbles on "underdotted" words
2) first read AN 6.118
3) the Pali-English Dictionary is available here


Aṭṭh'ime, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame aṭṭha? Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, saṃsagg·ārāmatā, papañc·ārāmatā: ime kho, bhikkhave, aṭṭha dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

Aṭṭh'ime, bhikkhave, dhammā sekhassa bhikkhuno a-parihānāya saṃvattanti. Katame aṭṭha? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, a-saṃsagg·ārāmatā, nippapañcārāmatā: ime kho, bhikkhave, aṭṭha dhammā sekhassa bhikkhuno a-parihānāya saṃvattantī ti.


Bodhi leaf