AN 5.2 (A iii 2)
Vitthata Sutta
— In detail —
[vitthata]

Here the Buddha defines in detail what he calls the five Sekha-balas (strenghs of one in training). This sutta is easily understandable without requiring a parallel translation, if you refer to the Satta saddhammā Formulae as will be suggested in the text. The Pali-English Dictionary is also available, just in case.



Note: info on "underdotted" words


Pañcimāni, bhikkhave, sekha-balāni. Katamāni pañca? Saddhā-balaṃ, hirī-balaṃ, ottappa-balaṃ, vīriya-balaṃ, paññā-balaṃ.

Katamañca, bhikkhave, saddhā-balaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ: itipi so Bhagavā arahaṃ sammā-Sambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro purisadammasārathi, satthā devamanussānaṃ, Buddho Bhagavā’ ti. Idaṃ vuccati, bhikkhave, saddhābalaṃ.

Katamañca, bhikkhave, hirībalaṃ? Idha, bhikkhave, ariyasāvako hirīmā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati, bhikkhave, hirībalaṃ.

Katamañca, bhikkhave, ottappabalaṃ? Idha, bhikkhave, ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati, bhikkhave, ottappabalaṃ.

Katamañca, bhikkhave, vīriyabalaṃ? Idha, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati, bhikkhave, vīriyabalaṃ.

Katamañca, bhikkhave, paññābalaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati, bhikkhave, paññābalaṃ. Imāni kho, bhikkhave, pañca sekhabalāni.

Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ: ‘saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena samannāgatā bhavissāma sekhabalena, ottappabalena samannāgatā bhavissāma sekhabalena, vīriyabalena samannāgatā bhavissāma sekhabalena, paññābalena samannāgatā bhavissāma sekhabalenā’ti. Evañhi kho, bhikkhave, sikkhitabba’’nti.



Bodhi leaf