SN 35.149 (S iv 134)
Anattanibbānasappāya Sutta
— The [perception] of nonself suitable for Nibbāna —
[anatta+nibbāna+sappāya]

Here are hardcore vipassanā instructions dealing with the perception of nonself for advanced meditators who are looking forward to attaining Nibbāna.



Notes:
1) you can test here your general level of understanding if you have read the preceding suttas carefully
2) the Pali-English Dictionary is available here


nibbāna·sappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmi. katamā ca sā, bhikkhave, nibbāna·sappāyā paṭipadā?

idha, bhikkhave, bhikkhu 'cakkhuṃ anattan'ti passati, 'rūpā anattā'ti passati, 'cakkhu·viññāṇaṃ anattan'ti passati, 'cakkhu·samphasso anatto'ti passati, yam·p·idaṃ cakkhu·samphassa·paccayā uppajjati vedayitaṃ sukhaṃ vā anattaṃ vā aanattamasukhaṃ vā tam·pi anattan'ti passati.

'sotaṃ anattan'ti passati, 'saddā anattā'ti passati, 'sota·viññāṇaṃ anattan'ti passati, 'sota·samphasso anatto'ti passati, 'yam·p·idaṃ sota·samphassa·paccayā uppajjati vedayitaṃ sukhaṃ vā anattaṃ vā aanattamasukhaṃ vā tam·pi anattan'ti passati.

'ghāṇaṃ anattan'ti passati, 'gandhā anattā'ti passati, 'ghāṇa·viññāṇaṃ anattan'ti passati, 'ghāṇa·samphasso anatto'ti passati, 'yam·p·idaṃ ghāṇa·samphassa·paccayā uppajjati vedayitaṃ sukhaṃ vā anattaṃ vā aanattamasukhaṃ vā tam·pi anattan'ti passati.

'jivhā anattā'ti passati, 'rasā anattā'ti passati, 'jivhā·viññāṇaṃ anattan'ti passati, 'jivhā·samphasso anatto'ti passati, 'yam·p·idaṃ jivhā·samphassa·paccayā uppajjati vedayitaṃ sukhaṃ vā anattaṃ vā aanattamasukhaṃ vā tam·pi anattan'ti passati.

'kāyo anatto'ti passati, 'phoṭṭhabbā anattā'ti passati, 'kāya·viññāṇaṃ anattan'ti passati, 'kāya·samphasso anatto'ti passati, 'yam·p·idaṃ kāya·samphassa·paccayā uppajjati vedayitaṃ sukhaṃ vā anattaṃ vā aanattamasukhaṃ vā tam·pi anattan'ti passati.

'mano anatto'ti passati, 'dhammā anattā'ti passati, 'mano·viññāṇaṃ anattan'ti passati, 'mano·samphasso anatto'ti passati, 'yam·p·idaṃ mano·samphassa·paccayā uppajjati vedayitaṃ sukhaṃ vā anattaṃ vā aanattam·a·sukhaṃ vā tam·pi anattan'ti passati.

ayaṃ kho sā, bhikkhave, nibbāna·sappāyā paṭipadā ti.



Bodhi leaf