SN 47.40 (S v 183)
Vibhaṅga Sutta
— An explanation —
[vibhaṅga]

The satipaṭṭhānas taught in short.



Note: info·bubbles on every Pali word


Pāḷi


English




Satipaṭṭhāna·ñca vo, bhikkhave, desessāmi satipaṭṭhāna-bhāvana·ñca satipaṭṭhāna-bhāvanā-gāmini·ñca paṭipadaṃ. Taṃ suṇātha.

Bhikkhus, il will expound you the satipatthānas, the bhāvana of the satipatthānas and the paṭipada leading to the bhāvana of the satipatthānas. Listen to that.

Katama·ñca, bhikkhave, satipaṭṭhānaṃ? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Idaṃ vuccati, bhikkhave, satipaṭṭhānaṃ.

And what, bhikkhus, are the satipatthānas? Here, bhikkhus, a bhikkhu dwells observing kāya in kāya, ātāpī sampajāna, satimā, having given up abhijjhā-domanassa towards the world. He dwells observing vedanā in vedanā, ātāpī sampajāna, satimā, having given up abhijjhā-domanassa towards the world. He dwells observing citta in citta, ātāpī sampajāna, satimā, having given up abhijjhā-domanassa towards the world. He dwells observing the dhammas in the dhammas, ātāpī sampajāna, satimā, having given up abhijjhā-domanassa towards the world. These, bhikkhus, are called the satipatthānas.

Katamā ca bhikkhave, satipaṭṭhāna-bhāvana? idha bhikkhave, bhikkhu samudaya-dhamm·ānupassī kāyasmiṃ viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Vaya-dhamm·ānupassī kāyasmiṃ viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Samudaya-vaya-dhamm·ānupassī kāyasmiṃ viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ.

And what, bhikkhus, is the bhāvana of the satipatthānas? Here, bhikkhus, a bhikkhu dwells observing the phenomenon of arising in kāya, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world. He dwells observing the phenomenon of passing away in kāya, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world. He dwells observing the phenomena of arising and passing away in kāya, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world.

Samudaya-dhamm·ānupassī vedanāsu viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Vaya-dhamm·ānupassī vedanāsu viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Samudaya-vaya-dhamm·ānupassī vedanāsu viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ.

He dwells observing the phenomenon of arising in vedanā, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world. He dwells observing the phenomenon of passing away in vedanā, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world. He dwells observing the phenomena of arising and passing away in vedanā, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world.

Samudaya-dhamm·ānupassī cittasmiṃ viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Vaya-dhamm·ānupassī cittasmiṃ viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Samudaya-vaya-dhamm·ānupassī cittasmiṃ viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ.

He dwells observing the phenomenon of arising in citta, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world. He dwells observing the phenomenon of passing away in citta, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world. He dwells observing the phenomena of arising and passing away in citta, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world.

Samudaya-dhamm·ānupassī dhammesu viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Vaya-dhamm·ānupassī dhammesu viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Samudaya-vaya-dhamm·ānupassī dhammesu viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Ayaṃ vuccati bhikkhave, satipaṭṭhāna-bhāvana.

He dwells observing the phenomenon of arising in the dhammas, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world. He dwells observing the phenomenon of passing away in the dhammas, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world. He dwells observing the phenomena of arising and passing away in the dhammas, ātāpī sampajāna satimā, having given up abhijjhā-domanassa towards the world. This, bhikkhus, is called the bhāvana of the satipatthānas.

Katamā ca, bhikkhave, satipaṭṭhāna-bhāvanā-gāminī paṭipadā? Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā'ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati, bhikkhave, satipaṭṭhāna-bhāvanā-gāminī paṭipadā ti.

And what, bhikkhus, is the paṭipada leading to the bhāvana of the satipatthānas? Just this ariya aṭṭhaṅgika magga, that is to say: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā'ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. This, bhikkhus, is called the paṭipada leading to the bhāvana of the satipatthānas.



Bodhi leaf




Translation suggested by the webmaster.

———oOo———
Published as a gift of Dhamma, to be distributed free of charge.
Any copies or derivatives of this work must mention its original source.