SN 45.8 (S v 2)
Vibhaṅga Sutta
— A detailed explanation —
[vibhaṅga]

Here the Buddha defines precisely each factor of the eightfold noble path.



Note: info·bubbles on every Pali word


Pāḷi



Evaṃ me sutaṃ:

English



Thus I have heard:

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati Jeta-vane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi:

On one occasion, the Bhagavā was dwelling near Sāvatthī, in Jeta's grove, Anāthapiṇḍika's park.{n} There, the Bhagavā adressed the bhikkhus:

'Bhikkhavo' ti.

'Bhaddante' ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etad-avoca:

– Bhikkhus.

– Bhaddante promised the bhikkhus. The Bhagavā said:

Ariyaṃ vo, bhikkhave, aṭṭhaṅgikaṃ maggaṃ desessāmi vibhajissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī ti.

– Bhikkhus, I will teach you and explain you in detail the ariya aṭṭhaṅgika magga. Listen to it with thorough attention, I shall speak.

– 'Evaṃ, Bhante' ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etad-avoca:

– Yes, Bhante, promised the bhikkhus. The Bhagavā said:

Katamo ca, bhikkhave, ariyo aṭṭhaṅgiko maggo? Seyyathidaṃ sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

And what, bhikkhus, is the ariya aṭṭhaṅgika magga? It is just sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati and sammāsamādhi.

Katamā ca, bhikkhave, sammādiṭṭhi? Yaṃ kho, bhikkhave, dukkhe ñāṇaṃ, dukkha-samudaye ñāṇaṃ , dukkha-nirodhe ñāṇaṃ, dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṃ ayaṃ vuccati, bhikkhave, sammādiṭṭhi.

And what, bhikkhus, is sammādiṭṭhi? That, bhikkhus, which is the ñāṇa of dukkha, the ñāṇa of dukkha-samudaya, the ñāṇa of dukkha-nirodha and the ñāṇa of dukkha-nirodha-gāmini paṭipada, that is called, bhikkhus, sammādiṭṭhi.

Katamo ca, bhikkhave, sammāsaṅkappo? Yo kho, bhikkhave, nekkhamma-saṅkappo , abyāpāda-saṅkappo, avihiṃsā-saṅkappo ayaṃ vuccati, bhikkhave, sammāsaṅkappo.

And what, bhikkhus, are sammāsaṅkappas? Those, bhikkhus, which are saṅkappas of nekkhamma, saṅkappas of abyāpāda, saṅkappas of avihiṃsā, those are called, bhikkhus, sammāsaṅkappas.

Katamā ca, bhikkhave, sammāvācā? kho, bhikkhave, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī ayaṃ vuccati, bhikkhave, sammāvācā.

And what, bhikkhus, is sammāvācā? That, bhikkhus, which is abstaining from musāvādā, abstaining from pisuṇa vācā, abstaining from pharusa vācā, and abstaining from samphappalāpa, that is called, bhikkhus, sammāvācā.

Katamo ca, bhikkhave, sammā-kammanto? kho, bhikkhave, pāṇātipātā veramaṇī, adinnādānā veramaṇī, abrahmacariyā veramaṇī ayaṃ vuccati, bhikkhave, sammā-kammanto.

And what, bhikkhus, is sammā-kammanta? That, bhikkhus, which is abstaining from pāṇātipāta , abstaining from adinnādāna, abstaining from abrahmacariya, that is called, bhikkhus, sammā-kammanta.

Katamo ca, bhikkhave, sammā-ājīvo? Idha, bhikkhave, ariya-sāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvitaṃ kappeti ayaṃ vuccati, bhikkhave, sammā-ājīvo.

And what, bhikkhus, is sammā-ājīva? Here, bhikkhus, a noble disciple, having abandonned wrong livelihood, supports his life by right means of livelihood, that is called, bhikkhus, sammā-ājīva.

Katamo ca, bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, sammāvāyāmo.

And what, bhikkhus, is sammāvāyāma? Here, bhikkhus, a bhikkhu generates his chanda for the non-arising of unarisen pāpaka and akusala dhammas, he exerts himself, rouses his viriya, applies vigorously his citta and strives; he generates his chanda for the forsaking of arisen pāpaka and akusala dhammas, he exerts himself, rouses his viriya, applies vigorously his citta and strives; he generates his chanda for the arising of unarisen kusala dhammas, he exerts himself, rouses his viriya, applies vigorously his citta and strives; he generates his chanda for the steadfastness of arisen kusala dhammas, for their absence of confusion, for their increase, their development, their cultivation and their completion, he exerts himself, rouses his viriya, applies vigorously his citta and strives. This is called, bhikkhus, sammāvāyāma.

Katamā ca, bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu

An what, bhikkhus, is sammāsati? Here, bhikkhus, a bhikkhu

kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ.


Ayaṃ vuccati, bhikkhave, sammāsati.

This is called, bhikkhus, sammāsati.

Katamo ca, bhikkhave, sammāsamādhi? Idha, bhikkhave, bhikkhu

And what, bhikkhus, is sammāsamādhi? Here, bhikkhus, a bhikkhu,

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati;

vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati;

pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati;

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.


Ayaṃ vuccati, bhikkhave, sammāsamādhi ti.

This is called, bhikkhus, sammāsamādhi.



Bodhi leaf




Translation suggested by the webmaster,
with the support of Thanissaro Bhikkhu's translation.

———oOo———
Published as a gift of Dhamma, to be distributed free of charge.
Any copies or derivatives of this work must cite their original source.