AN 4.254 (A ii 246)
Abhiññā Sutta
— Complete understanding —
[abhiññā]

Four types of dhammas to be dealt with through abhiññā.



Notes:
1) info·bubbles on "underdotted" words
2) first read SN 45.159
3) the Pali-English Dictionary is available here


Cattārome, bhikkhave, dhammā. Katame cattāro? Atthi, bhikkhave, dhammā abhiññā pariññeyyā; atthi, bhikkhave, dhammā abhiññā pahātabbā; atthi, bhikkhave, dhammā abhiññā bhāvetabbā; atthi, bhikkhave, dhammā abhiññā sacchikātabbā.

Katame ca, bhikkhave, dhammā abhiññā pariññeyyā? Pañc·upādānakkhandhā. Ime vuccanti, bhikkhave, dhammā abhiññā pariññeyyā.

Katame ca, bhikkhave, dhammā abhiññā pahātabbā? Avijjā ca bhava·taṇhā ca. Ime vuccanti, bhikkhave, dhammā abhiññā pahātabbā.

Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā? Samatho ca vipassanā ca. Ime vuccanti, bhikkhave, dhammā abhiññā bhāvetabbā.

Katame ca, bhikkhave, dhammā abhiññā sacchikātabbā? Vijjā ca vimutti ca. Ime vuccanti, bhikkhave, dhammā abhiññā sacchikātabbā.

Ime kho, bhikkhave, cattāro dhammā ti.



Bodhi leaf