AN 3.91 (A i 235)
Sikkhattaya Sutta
— The three trainings —
[sikkhā-taya]

Here the Buddha gives an alternate definition of adhipaññāsikkhā.



Note: info·bubbles on every Pali word


Pāḷi


English




Tisso imā bhikkhave sikkhā. Katamā tisso? Adhisīla-sikkhā adhicitta-sikkhā adhipaññā-sikkhā.

There are, bhikkhus, these three sikkhās. Which three? Adhisīla-sikkhā, adhicitta-sikkhā, adhipaññā-sikkhā.

Katamā ca, bhikkhave, adhisīla-sikkhā? Idha bhikkhave

And what, bhikkhus, is adhisīla-sikkhā? Here, bhikkhus

bhikkhu sīlavā hoti pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.


Ayaṃ vuccati bhikkhave adhisīla-sikkhā.

This, bhikkhus, is called adhisīla-sikkhā.

Katamā ca, bhikkhave, adhicitta-sikkhā? Idha bhikkhave

And what, bhikkhus, is adhicitta-sikkhā? Here, bhikkhus,

bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati;

vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati;

pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati;

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.


Ayaṃ vuccati bhikkhave adhicitta-sikkhā.

This, bhikkhus, is called adhicitta-sikkhā.

Katamā ca, bhikkhave, adhipaññā-sikkhā? Idha, bhikkhave, bhikkhu āsavānaṃ khayā an-āsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati bhikkhave adhipaññā-sikkhā.

And what, bhikkhus, is adhipaññā-sikkhā? Here, bhikkhus, a bhikkhu, with the destruction of the āsavas, having reached in visible phenomena the cetovimutti without āsavas and paññāvimutti, having himself realized them through abhiññā, he dwells therein. This, bhikkhus, is called adhipaññā-sikkhā.

Imā kho bhikkhave tisso sikkhā ti.

These, bhikkhus, are the three sikkhās.



Bodhi leaf



Translation suggested by the webmaster.

———oOo———
Published as a gift of Dhamma, to be distributed free of charge.
Any copies or derivatives of this work must mention its original source.